Declension table of ?dāraṇa

Deva

NeuterSingularDualPlural
Nominativedāraṇam dāraṇe dāraṇāni
Vocativedāraṇa dāraṇe dāraṇāni
Accusativedāraṇam dāraṇe dāraṇāni
Instrumentaldāraṇena dāraṇābhyām dāraṇaiḥ
Dativedāraṇāya dāraṇābhyām dāraṇebhyaḥ
Ablativedāraṇāt dāraṇābhyām dāraṇebhyaḥ
Genitivedāraṇasya dāraṇayoḥ dāraṇānām
Locativedāraṇe dāraṇayoḥ dāraṇeṣu

Compound dāraṇa -

Adverb -dāraṇam -dāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria