Declension table of dāra

Deva

NeuterSingularDualPlural
Nominativedāram dāre dārāṇi
Vocativedāra dāre dārāṇi
Accusativedāram dāre dārāṇi
Instrumentaldāreṇa dārābhyām dāraiḥ
Dativedārāya dārābhyām dārebhyaḥ
Ablativedārāt dārābhyām dārebhyaḥ
Genitivedārasya dārayoḥ dārāṇām
Locativedāre dārayoḥ dāreṣu

Compound dāra -

Adverb -dāram -dārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria