Declension table of ?dārṣadī

Deva

FeminineSingularDualPlural
Nominativedārṣadī dārṣadyau dārṣadyaḥ
Vocativedārṣadi dārṣadyau dārṣadyaḥ
Accusativedārṣadīm dārṣadyau dārṣadīḥ
Instrumentaldārṣadyā dārṣadībhyām dārṣadībhiḥ
Dativedārṣadyai dārṣadībhyām dārṣadībhyaḥ
Ablativedārṣadyāḥ dārṣadībhyām dārṣadībhyaḥ
Genitivedārṣadyāḥ dārṣadyoḥ dārṣadīnām
Locativedārṣadyām dārṣadyoḥ dārṣadīṣu

Compound dārṣadi - dārṣadī -

Adverb -dārṣadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria