Declension table of ?dārṣada

Deva

NeuterSingularDualPlural
Nominativedārṣadam dārṣade dārṣadāni
Vocativedārṣada dārṣade dārṣadāni
Accusativedārṣadam dārṣade dārṣadāni
Instrumentaldārṣadena dārṣadābhyām dārṣadaiḥ
Dativedārṣadāya dārṣadābhyām dārṣadebhyaḥ
Ablativedārṣadāt dārṣadābhyām dārṣadebhyaḥ
Genitivedārṣadasya dārṣadayoḥ dārṣadānām
Locativedārṣade dārṣadayoḥ dārṣadeṣu

Compound dārṣada -

Adverb -dārṣadam -dārṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria