Declension table of ?dārṣṭiviṣayika

Deva

MasculineSingularDualPlural
Nominativedārṣṭiviṣayikaḥ dārṣṭiviṣayikau dārṣṭiviṣayikāḥ
Vocativedārṣṭiviṣayika dārṣṭiviṣayikau dārṣṭiviṣayikāḥ
Accusativedārṣṭiviṣayikam dārṣṭiviṣayikau dārṣṭiviṣayikān
Instrumentaldārṣṭiviṣayikeṇa dārṣṭiviṣayikābhyām dārṣṭiviṣayikaiḥ dārṣṭiviṣayikebhiḥ
Dativedārṣṭiviṣayikāya dārṣṭiviṣayikābhyām dārṣṭiviṣayikebhyaḥ
Ablativedārṣṭiviṣayikāt dārṣṭiviṣayikābhyām dārṣṭiviṣayikebhyaḥ
Genitivedārṣṭiviṣayikasya dārṣṭiviṣayikayoḥ dārṣṭiviṣayikāṇām
Locativedārṣṭiviṣayike dārṣṭiviṣayikayoḥ dārṣṭiviṣayikeṣu

Compound dārṣṭiviṣayika -

Adverb -dārṣṭiviṣayikam -dārṣṭiviṣayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria