Declension table of ?dāpita

Deva

MasculineSingularDualPlural
Nominativedāpitaḥ dāpitau dāpitāḥ
Vocativedāpita dāpitau dāpitāḥ
Accusativedāpitam dāpitau dāpitān
Instrumentaldāpitena dāpitābhyām dāpitaiḥ dāpitebhiḥ
Dativedāpitāya dāpitābhyām dāpitebhyaḥ
Ablativedāpitāt dāpitābhyām dāpitebhyaḥ
Genitivedāpitasya dāpitayoḥ dāpitānām
Locativedāpite dāpitayoḥ dāpiteṣu

Compound dāpita -

Adverb -dāpitam -dāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria