Declension table of ?dāpayitavya

Deva

MasculineSingularDualPlural
Nominativedāpayitavyaḥ dāpayitavyau dāpayitavyāḥ
Vocativedāpayitavya dāpayitavyau dāpayitavyāḥ
Accusativedāpayitavyam dāpayitavyau dāpayitavyān
Instrumentaldāpayitavyena dāpayitavyābhyām dāpayitavyaiḥ dāpayitavyebhiḥ
Dativedāpayitavyāya dāpayitavyābhyām dāpayitavyebhyaḥ
Ablativedāpayitavyāt dāpayitavyābhyām dāpayitavyebhyaḥ
Genitivedāpayitavyasya dāpayitavyayoḥ dāpayitavyānām
Locativedāpayitavye dāpayitavyayoḥ dāpayitavyeṣu

Compound dāpayitavya -

Adverb -dāpayitavyam -dāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria