Declension table of ?dāpana

Deva

NeuterSingularDualPlural
Nominativedāpanam dāpane dāpanāni
Vocativedāpana dāpane dāpanāni
Accusativedāpanam dāpane dāpanāni
Instrumentaldāpanena dāpanābhyām dāpanaiḥ
Dativedāpanāya dāpanābhyām dāpanebhyaḥ
Ablativedāpanāt dāpanābhyām dāpanebhyaḥ
Genitivedāpanasya dāpanayoḥ dāpanānām
Locativedāpane dāpanayoḥ dāpaneṣu

Compound dāpana -

Adverb -dāpanam -dāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria