Declension table of ?dānumat

Deva

NeuterSingularDualPlural
Nominativedānumat dānumantī dānumatī dānumanti
Vocativedānumat dānumantī dānumatī dānumanti
Accusativedānumat dānumantī dānumatī dānumanti
Instrumentaldānumatā dānumadbhyām dānumadbhiḥ
Dativedānumate dānumadbhyām dānumadbhyaḥ
Ablativedānumataḥ dānumadbhyām dānumadbhyaḥ
Genitivedānumataḥ dānumatoḥ dānumatām
Locativedānumati dānumatoḥ dānumatsu

Adverb -dānumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria