Declension table of ?dānudā

Deva

FeminineSingularDualPlural
Nominativedānudā dānude dānudāḥ
Vocativedānude dānude dānudāḥ
Accusativedānudām dānude dānudāḥ
Instrumentaldānudayā dānudābhyām dānudābhiḥ
Dativedānudāyai dānudābhyām dānudābhyaḥ
Ablativedānudāyāḥ dānudābhyām dānudābhyaḥ
Genitivedānudāyāḥ dānudayoḥ dānudānām
Locativedānudāyām dānudayoḥ dānudāsu

Adverb -dānudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria