Declension table of ?dānuda

Deva

NeuterSingularDualPlural
Nominativedānudam dānude dānudāni
Vocativedānuda dānude dānudāni
Accusativedānudam dānude dānudāni
Instrumentaldānudena dānudābhyām dānudaiḥ
Dativedānudāya dānudābhyām dānudebhyaḥ
Ablativedānudāt dānudābhyām dānudebhyaḥ
Genitivedānudasya dānudayoḥ dānudānām
Locativedānude dānudayoḥ dānudeṣu

Compound dānuda -

Adverb -dānudam -dānudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria