Declension table of ?dānuda

Deva

MasculineSingularDualPlural
Nominativedānudaḥ dānudau dānudāḥ
Vocativedānuda dānudau dānudāḥ
Accusativedānudam dānudau dānudān
Instrumentaldānudena dānudābhyām dānudaiḥ dānudebhiḥ
Dativedānudāya dānudābhyām dānudebhyaḥ
Ablativedānudāt dānudābhyām dānudebhyaḥ
Genitivedānudasya dānudayoḥ dānudānām
Locativedānude dānudayoḥ dānudeṣu

Compound dānuda -

Adverb -dānudam -dānudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria