Declension table of dānu

Deva

NeuterSingularDualPlural
Nominativedānu dānunī dānūni
Vocativedānu dānunī dānūni
Accusativedānu dānunī dānūni
Instrumentaldānunā dānubhyām dānubhiḥ
Dativedānune dānubhyām dānubhyaḥ
Ablativedānunaḥ dānubhyām dānubhyaḥ
Genitivedānunaḥ dānunoḥ dānūnām
Locativedānuni dānunoḥ dānuṣu

Compound dānu -

Adverb -dānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria