Declension table of dānu

Deva

MasculineSingularDualPlural
Nominativedānuḥ dānū dānavaḥ
Vocativedāno dānū dānavaḥ
Accusativedānum dānū dānūn
Instrumentaldānunā dānubhyām dānubhiḥ
Dativedānave dānubhyām dānubhyaḥ
Ablativedānoḥ dānubhyām dānubhyaḥ
Genitivedānoḥ dānvoḥ dānūnām
Locativedānau dānvoḥ dānuṣu

Compound dānu -

Adverb -dānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria