Declension table of ?dāntasena

Deva

MasculineSingularDualPlural
Nominativedāntasenaḥ dāntasenau dāntasenāḥ
Vocativedāntasena dāntasenau dāntasenāḥ
Accusativedāntasenam dāntasenau dāntasenān
Instrumentaldāntasenena dāntasenābhyām dāntasenaiḥ dāntasenebhiḥ
Dativedāntasenāya dāntasenābhyām dāntasenebhyaḥ
Ablativedāntasenāt dāntasenābhyām dāntasenebhyaḥ
Genitivedāntasenasya dāntasenayoḥ dāntasenānām
Locativedāntasene dāntasenayoḥ dāntaseneṣu

Compound dāntasena -

Adverb -dāntasenam -dāntasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria