Declension table of ?dāntakī

Deva

FeminineSingularDualPlural
Nominativedāntakī dāntakyau dāntakyaḥ
Vocativedāntaki dāntakyau dāntakyaḥ
Accusativedāntakīm dāntakyau dāntakīḥ
Instrumentaldāntakyā dāntakībhyām dāntakībhiḥ
Dativedāntakyai dāntakībhyām dāntakībhyaḥ
Ablativedāntakyāḥ dāntakībhyām dāntakībhyaḥ
Genitivedāntakyāḥ dāntakyoḥ dāntakīnām
Locativedāntakyām dāntakyoḥ dāntakīṣu

Compound dāntaki - dāntakī -

Adverb -dāntaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria