Declension table of ?dāntaka

Deva

NeuterSingularDualPlural
Nominativedāntakam dāntake dāntakāni
Vocativedāntaka dāntake dāntakāni
Accusativedāntakam dāntake dāntakāni
Instrumentaldāntakena dāntakābhyām dāntakaiḥ
Dativedāntakāya dāntakābhyām dāntakebhyaḥ
Ablativedāntakāt dāntakābhyām dāntakebhyaḥ
Genitivedāntakasya dāntakayoḥ dāntakānām
Locativedāntake dāntakayoḥ dāntakeṣu

Compound dāntaka -

Adverb -dāntakam -dāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria