Declension table of ?dāntaka

Deva

MasculineSingularDualPlural
Nominativedāntakaḥ dāntakau dāntakāḥ
Vocativedāntaka dāntakau dāntakāḥ
Accusativedāntakam dāntakau dāntakān
Instrumentaldāntakena dāntakābhyām dāntakaiḥ dāntakebhiḥ
Dativedāntakāya dāntakābhyām dāntakebhyaḥ
Ablativedāntakāt dāntakābhyām dāntakebhyaḥ
Genitivedāntakasya dāntakayoḥ dāntakānām
Locativedāntake dāntakayoḥ dāntakeṣu

Compound dāntaka -

Adverb -dāntakam -dāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria