Declension table of ?dāntadeva

Deva

MasculineSingularDualPlural
Nominativedāntadevaḥ dāntadevau dāntadevāḥ
Vocativedāntadeva dāntadevau dāntadevāḥ
Accusativedāntadevam dāntadevau dāntadevān
Instrumentaldāntadevena dāntadevābhyām dāntadevaiḥ dāntadevebhiḥ
Dativedāntadevāya dāntadevābhyām dāntadevebhyaḥ
Ablativedāntadevāt dāntadevābhyām dāntadevebhyaḥ
Genitivedāntadevasya dāntadevayoḥ dāntadevānām
Locativedāntadeve dāntadevayoḥ dāntadeveṣu

Compound dāntadeva -

Adverb -dāntadevam -dāntadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria