Declension table of ?dāntā

Deva

FeminineSingularDualPlural
Nominativedāntā dānte dāntāḥ
Vocativedānte dānte dāntāḥ
Accusativedāntām dānte dāntāḥ
Instrumentaldāntayā dāntābhyām dāntābhiḥ
Dativedāntāyai dāntābhyām dāntābhyaḥ
Ablativedāntāyāḥ dāntābhyām dāntābhyaḥ
Genitivedāntāyāḥ dāntayoḥ dāntānām
Locativedāntāyām dāntayoḥ dāntāsu

Adverb -dāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria