Declension table of ?dānika

Deva

NeuterSingularDualPlural
Nominativedānikam dānike dānikāni
Vocativedānika dānike dānikāni
Accusativedānikam dānike dānikāni
Instrumentaldānikena dānikābhyām dānikaiḥ
Dativedānikāya dānikābhyām dānikebhyaḥ
Ablativedānikāt dānikābhyām dānikebhyaḥ
Genitivedānikasya dānikayoḥ dānikānām
Locativedānike dānikayoḥ dānikeṣu

Compound dānika -

Adverb -dānikam -dānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria