Declension table of ?dānika

Deva

MasculineSingularDualPlural
Nominativedānikaḥ dānikau dānikāḥ
Vocativedānika dānikau dānikāḥ
Accusativedānikam dānikau dānikān
Instrumentaldānikena dānikābhyām dānikaiḥ dānikebhiḥ
Dativedānikāya dānikābhyām dānikebhyaḥ
Ablativedānikāt dānikābhyām dānikebhyaḥ
Genitivedānikasya dānikayoḥ dānikānām
Locativedānike dānikayoḥ dānikeṣu

Compound dānika -

Adverb -dānikam -dānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria