Declension table of ?dānaśīla

Deva

NeuterSingularDualPlural
Nominativedānaśīlam dānaśīle dānaśīlāni
Vocativedānaśīla dānaśīle dānaśīlāni
Accusativedānaśīlam dānaśīle dānaśīlāni
Instrumentaldānaśīlena dānaśīlābhyām dānaśīlaiḥ
Dativedānaśīlāya dānaśīlābhyām dānaśīlebhyaḥ
Ablativedānaśīlāt dānaśīlābhyām dānaśīlebhyaḥ
Genitivedānaśīlasya dānaśīlayoḥ dānaśīlānām
Locativedānaśīle dānaśīlayoḥ dānaśīleṣu

Compound dānaśīla -

Adverb -dānaśīlam -dānaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria