Declension table of ?dānaśauṇḍa

Deva

NeuterSingularDualPlural
Nominativedānaśauṇḍam dānaśauṇḍe dānaśauṇḍāni
Vocativedānaśauṇḍa dānaśauṇḍe dānaśauṇḍāni
Accusativedānaśauṇḍam dānaśauṇḍe dānaśauṇḍāni
Instrumentaldānaśauṇḍena dānaśauṇḍābhyām dānaśauṇḍaiḥ
Dativedānaśauṇḍāya dānaśauṇḍābhyām dānaśauṇḍebhyaḥ
Ablativedānaśauṇḍāt dānaśauṇḍābhyām dānaśauṇḍebhyaḥ
Genitivedānaśauṇḍasya dānaśauṇḍayoḥ dānaśauṇḍānām
Locativedānaśauṇḍe dānaśauṇḍayoḥ dānaśauṇḍeṣu

Compound dānaśauṇḍa -

Adverb -dānaśauṇḍam -dānaśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria