Declension table of ?dānaśauṇḍa

Deva

MasculineSingularDualPlural
Nominativedānaśauṇḍaḥ dānaśauṇḍau dānaśauṇḍāḥ
Vocativedānaśauṇḍa dānaśauṇḍau dānaśauṇḍāḥ
Accusativedānaśauṇḍam dānaśauṇḍau dānaśauṇḍān
Instrumentaldānaśauṇḍena dānaśauṇḍābhyām dānaśauṇḍaiḥ dānaśauṇḍebhiḥ
Dativedānaśauṇḍāya dānaśauṇḍābhyām dānaśauṇḍebhyaḥ
Ablativedānaśauṇḍāt dānaśauṇḍābhyām dānaśauṇḍebhyaḥ
Genitivedānaśauṇḍasya dānaśauṇḍayoḥ dānaśauṇḍānām
Locativedānaśauṇḍe dānaśauṇḍayoḥ dānaśauṇḍeṣu

Compound dānaśauṇḍa -

Adverb -dānaśauṇḍam -dānaśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria