Declension table of ?dānayogya

Deva

MasculineSingularDualPlural
Nominativedānayogyaḥ dānayogyau dānayogyāḥ
Vocativedānayogya dānayogyau dānayogyāḥ
Accusativedānayogyam dānayogyau dānayogyān
Instrumentaldānayogyena dānayogyābhyām dānayogyaiḥ dānayogyebhiḥ
Dativedānayogyāya dānayogyābhyām dānayogyebhyaḥ
Ablativedānayogyāt dānayogyābhyām dānayogyebhyaḥ
Genitivedānayogyasya dānayogyayoḥ dānayogyānām
Locativedānayogye dānayogyayoḥ dānayogyeṣu

Compound dānayogya -

Adverb -dānayogyam -dānayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria