Declension table of ?dānavyatyāsa

Deva

MasculineSingularDualPlural
Nominativedānavyatyāsaḥ dānavyatyāsau dānavyatyāsāḥ
Vocativedānavyatyāsa dānavyatyāsau dānavyatyāsāḥ
Accusativedānavyatyāsam dānavyatyāsau dānavyatyāsān
Instrumentaldānavyatyāsena dānavyatyāsābhyām dānavyatyāsaiḥ dānavyatyāsebhiḥ
Dativedānavyatyāsāya dānavyatyāsābhyām dānavyatyāsebhyaḥ
Ablativedānavyatyāsāt dānavyatyāsābhyām dānavyatyāsebhyaḥ
Genitivedānavyatyāsasya dānavyatyāsayoḥ dānavyatyāsānām
Locativedānavyatyāse dānavyatyāsayoḥ dānavyatyāseṣu

Compound dānavyatyāsa -

Adverb -dānavyatyāsam -dānavyatyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria