Declension table of ?dānavratā

Deva

FeminineSingularDualPlural
Nominativedānavratā dānavrate dānavratāḥ
Vocativedānavrate dānavrate dānavratāḥ
Accusativedānavratām dānavrate dānavratāḥ
Instrumentaldānavratayā dānavratābhyām dānavratābhiḥ
Dativedānavratāyai dānavratābhyām dānavratābhyaḥ
Ablativedānavratāyāḥ dānavratābhyām dānavratābhyaḥ
Genitivedānavratāyāḥ dānavratayoḥ dānavratānām
Locativedānavratāyām dānavratayoḥ dānavratāsu

Adverb -dānavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria