Declension table of ?dānavrata

Deva

NeuterSingularDualPlural
Nominativedānavratam dānavrate dānavratāni
Vocativedānavrata dānavrate dānavratāni
Accusativedānavratam dānavrate dānavratāni
Instrumentaldānavratena dānavratābhyām dānavrataiḥ
Dativedānavratāya dānavratābhyām dānavratebhyaḥ
Ablativedānavratāt dānavratābhyām dānavratebhyaḥ
Genitivedānavratasya dānavratayoḥ dānavratānām
Locativedānavrate dānavratayoḥ dānavrateṣu

Compound dānavrata -

Adverb -dānavratam -dānavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria