Declension table of ?dānavrata

Deva

MasculineSingularDualPlural
Nominativedānavrataḥ dānavratau dānavratāḥ
Vocativedānavrata dānavratau dānavratāḥ
Accusativedānavratam dānavratau dānavratān
Instrumentaldānavratena dānavratābhyām dānavrataiḥ dānavratebhiḥ
Dativedānavratāya dānavratābhyām dānavratebhyaḥ
Ablativedānavratāt dānavratābhyām dānavratebhyaḥ
Genitivedānavratasya dānavratayoḥ dānavratānām
Locativedānavrate dānavratayoḥ dānavrateṣu

Compound dānavrata -

Adverb -dānavratam -dānavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria