Declension table of ?dānaviśodhana

Deva

NeuterSingularDualPlural
Nominativedānaviśodhanam dānaviśodhane dānaviśodhanāni
Vocativedānaviśodhana dānaviśodhane dānaviśodhanāni
Accusativedānaviśodhanam dānaviśodhane dānaviśodhanāni
Instrumentaldānaviśodhanena dānaviśodhanābhyām dānaviśodhanaiḥ
Dativedānaviśodhanāya dānaviśodhanābhyām dānaviśodhanebhyaḥ
Ablativedānaviśodhanāt dānaviśodhanābhyām dānaviśodhanebhyaḥ
Genitivedānaviśodhanasya dānaviśodhanayoḥ dānaviśodhanānām
Locativedānaviśodhane dānaviśodhanayoḥ dānaviśodhaneṣu

Compound dānaviśodhana -

Adverb -dānaviśodhanam -dānaviśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria