Declension table of ?dānavidhi

Deva

MasculineSingularDualPlural
Nominativedānavidhiḥ dānavidhī dānavidhayaḥ
Vocativedānavidhe dānavidhī dānavidhayaḥ
Accusativedānavidhim dānavidhī dānavidhīn
Instrumentaldānavidhinā dānavidhibhyām dānavidhibhiḥ
Dativedānavidhaye dānavidhibhyām dānavidhibhyaḥ
Ablativedānavidheḥ dānavidhibhyām dānavidhibhyaḥ
Genitivedānavidheḥ dānavidhyoḥ dānavidhīnām
Locativedānavidhau dānavidhyoḥ dānavidhiṣu

Compound dānavidhi -

Adverb -dānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria