Declension table of ?dānaveya

Deva

MasculineSingularDualPlural
Nominativedānaveyaḥ dānaveyau dānaveyāḥ
Vocativedānaveya dānaveyau dānaveyāḥ
Accusativedānaveyam dānaveyau dānaveyān
Instrumentaldānaveyena dānaveyābhyām dānaveyaiḥ dānaveyebhiḥ
Dativedānaveyāya dānaveyābhyām dānaveyebhyaḥ
Ablativedānaveyāt dānaveyābhyām dānaveyebhyaḥ
Genitivedānaveyasya dānaveyayoḥ dānaveyānām
Locativedānaveye dānaveyayoḥ dānaveyeṣu

Compound dānaveya -

Adverb -dānaveyam -dānaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria