Declension table of ?dānavendra

Deva

MasculineSingularDualPlural
Nominativedānavendraḥ dānavendrau dānavendrāḥ
Vocativedānavendra dānavendrau dānavendrāḥ
Accusativedānavendram dānavendrau dānavendrān
Instrumentaldānavendreṇa dānavendrābhyām dānavendraiḥ dānavendrebhiḥ
Dativedānavendrāya dānavendrābhyām dānavendrebhyaḥ
Ablativedānavendrāt dānavendrābhyām dānavendrebhyaḥ
Genitivedānavendrasya dānavendrayoḥ dānavendrāṇām
Locativedānavendre dānavendrayoḥ dānavendreṣu

Compound dānavendra -

Adverb -dānavendram -dānavendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria