Declension table of ?dānavat

Deva

MasculineSingularDualPlural
Nominativedānavān dānavantau dānavantaḥ
Vocativedānavan dānavantau dānavantaḥ
Accusativedānavantam dānavantau dānavataḥ
Instrumentaldānavatā dānavadbhyām dānavadbhiḥ
Dativedānavate dānavadbhyām dānavadbhyaḥ
Ablativedānavataḥ dānavadbhyām dānavadbhyaḥ
Genitivedānavataḥ dānavatoḥ dānavatām
Locativedānavati dānavatoḥ dānavatsu

Compound dānavat -

Adverb -dānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria