Declension table of ?dānavapūjitā

Deva

FeminineSingularDualPlural
Nominativedānavapūjitā dānavapūjite dānavapūjitāḥ
Vocativedānavapūjite dānavapūjite dānavapūjitāḥ
Accusativedānavapūjitām dānavapūjite dānavapūjitāḥ
Instrumentaldānavapūjitayā dānavapūjitābhyām dānavapūjitābhiḥ
Dativedānavapūjitāyai dānavapūjitābhyām dānavapūjitābhyaḥ
Ablativedānavapūjitāyāḥ dānavapūjitābhyām dānavapūjitābhyaḥ
Genitivedānavapūjitāyāḥ dānavapūjitayoḥ dānavapūjitānām
Locativedānavapūjitāyām dānavapūjitayoḥ dānavapūjitāsu

Adverb -dānavapūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria