Declension table of ?dānavapūjita

Deva

NeuterSingularDualPlural
Nominativedānavapūjitam dānavapūjite dānavapūjitāni
Vocativedānavapūjita dānavapūjite dānavapūjitāni
Accusativedānavapūjitam dānavapūjite dānavapūjitāni
Instrumentaldānavapūjitena dānavapūjitābhyām dānavapūjitaiḥ
Dativedānavapūjitāya dānavapūjitābhyām dānavapūjitebhyaḥ
Ablativedānavapūjitāt dānavapūjitābhyām dānavapūjitebhyaḥ
Genitivedānavapūjitasya dānavapūjitayoḥ dānavapūjitānām
Locativedānavapūjite dānavapūjitayoḥ dānavapūjiteṣu

Compound dānavapūjita -

Adverb -dānavapūjitam -dānavapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria