Declension table of ?dānavaguru

Deva

MasculineSingularDualPlural
Nominativedānavaguruḥ dānavagurū dānavaguravaḥ
Vocativedānavaguro dānavagurū dānavaguravaḥ
Accusativedānavagurum dānavagurū dānavagurūn
Instrumentaldānavaguruṇā dānavagurubhyām dānavagurubhiḥ
Dativedānavagurave dānavagurubhyām dānavagurubhyaḥ
Ablativedānavaguroḥ dānavagurubhyām dānavagurubhyaḥ
Genitivedānavaguroḥ dānavagurvoḥ dānavagurūṇām
Locativedānavagurau dānavagurvoḥ dānavaguruṣu

Compound dānavaguru -

Adverb -dānavaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria