Declension table of dānava

Deva

MasculineSingularDualPlural
Nominativedānavaḥ dānavau dānavāḥ
Vocativedānava dānavau dānavāḥ
Accusativedānavam dānavau dānavān
Instrumentaldānavena dānavābhyām dānavaiḥ dānavebhiḥ
Dativedānavāya dānavābhyām dānavebhyaḥ
Ablativedānavāt dānavābhyām dānavebhyaḥ
Genitivedānavasya dānavayoḥ dānavānām
Locativedānave dānavayoḥ dānaveṣu

Compound dānava -

Adverb -dānavam -dānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria