Declension table of dānastuti

Deva

FeminineSingularDualPlural
Nominativedānastutiḥ dānastutī dānastutayaḥ
Vocativedānastute dānastutī dānastutayaḥ
Accusativedānastutim dānastutī dānastutīḥ
Instrumentaldānastutyā dānastutibhyām dānastutibhiḥ
Dativedānastutyai dānastutaye dānastutibhyām dānastutibhyaḥ
Ablativedānastutyāḥ dānastuteḥ dānastutibhyām dānastutibhyaḥ
Genitivedānastutyāḥ dānastuteḥ dānastutyoḥ dānastutīnām
Locativedānastutyām dānastutau dānastutyoḥ dānastutiṣu

Compound dānastuti -

Adverb -dānastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria