Declension table of ?dānaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativedānaprakaraṇam dānaprakaraṇe dānaprakaraṇāni
Vocativedānaprakaraṇa dānaprakaraṇe dānaprakaraṇāni
Accusativedānaprakaraṇam dānaprakaraṇe dānaprakaraṇāni
Instrumentaldānaprakaraṇena dānaprakaraṇābhyām dānaprakaraṇaiḥ
Dativedānaprakaraṇāya dānaprakaraṇābhyām dānaprakaraṇebhyaḥ
Ablativedānaprakaraṇāt dānaprakaraṇābhyām dānaprakaraṇebhyaḥ
Genitivedānaprakaraṇasya dānaprakaraṇayoḥ dānaprakaraṇānām
Locativedānaprakaraṇe dānaprakaraṇayoḥ dānaprakaraṇeṣu

Compound dānaprakaraṇa -

Adverb -dānaprakaraṇam -dānaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria