Declension table of ?dānaprakāśa

Deva

MasculineSingularDualPlural
Nominativedānaprakāśaḥ dānaprakāśau dānaprakāśāḥ
Vocativedānaprakāśa dānaprakāśau dānaprakāśāḥ
Accusativedānaprakāśam dānaprakāśau dānaprakāśān
Instrumentaldānaprakāśena dānaprakāśābhyām dānaprakāśaiḥ dānaprakāśebhiḥ
Dativedānaprakāśāya dānaprakāśābhyām dānaprakāśebhyaḥ
Ablativedānaprakāśāt dānaprakāśābhyām dānaprakāśebhyaḥ
Genitivedānaprakāśasya dānaprakāśayoḥ dānaprakāśānām
Locativedānaprakāśe dānaprakāśayoḥ dānaprakāśeṣu

Compound dānaprakāśa -

Adverb -dānaprakāśam -dānaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria