Declension table of ?dānapradīpa

Deva

MasculineSingularDualPlural
Nominativedānapradīpaḥ dānapradīpau dānapradīpāḥ
Vocativedānapradīpa dānapradīpau dānapradīpāḥ
Accusativedānapradīpam dānapradīpau dānapradīpān
Instrumentaldānapradīpena dānapradīpābhyām dānapradīpaiḥ dānapradīpebhiḥ
Dativedānapradīpāya dānapradīpābhyām dānapradīpebhyaḥ
Ablativedānapradīpāt dānapradīpābhyām dānapradīpebhyaḥ
Genitivedānapradīpasya dānapradīpayoḥ dānapradīpānām
Locativedānapradīpe dānapradīpayoḥ dānapradīpeṣu

Compound dānapradīpa -

Adverb -dānapradīpam -dānapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria