Declension table of ?dānapati

Deva

MasculineSingularDualPlural
Nominativedānapatiḥ dānapatī dānapatayaḥ
Vocativedānapate dānapatī dānapatayaḥ
Accusativedānapatim dānapatī dānapatīn
Instrumentaldānapatinā dānapatibhyām dānapatibhiḥ
Dativedānapataye dānapatibhyām dānapatibhyaḥ
Ablativedānapateḥ dānapatibhyām dānapatibhyaḥ
Genitivedānapateḥ dānapatyoḥ dānapatīnām
Locativedānapatau dānapatyoḥ dānapatiṣu

Compound dānapati -

Adverb -dānapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria