Declension table of ?dānaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativedānaparibhāṣā dānaparibhāṣe dānaparibhāṣāḥ
Vocativedānaparibhāṣe dānaparibhāṣe dānaparibhāṣāḥ
Accusativedānaparibhāṣām dānaparibhāṣe dānaparibhāṣāḥ
Instrumentaldānaparibhāṣayā dānaparibhāṣābhyām dānaparibhāṣābhiḥ
Dativedānaparibhāṣāyai dānaparibhāṣābhyām dānaparibhāṣābhyaḥ
Ablativedānaparibhāṣāyāḥ dānaparibhāṣābhyām dānaparibhāṣābhyaḥ
Genitivedānaparibhāṣāyāḥ dānaparibhāṣayoḥ dānaparibhāṣāṇām
Locativedānaparibhāṣāyām dānaparibhāṣayoḥ dānaparibhāṣāsu

Adverb -dānaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria