Declension table of ?dānapaddhati

Deva

FeminineSingularDualPlural
Nominativedānapaddhatiḥ dānapaddhatī dānapaddhatayaḥ
Vocativedānapaddhate dānapaddhatī dānapaddhatayaḥ
Accusativedānapaddhatim dānapaddhatī dānapaddhatīḥ
Instrumentaldānapaddhatyā dānapaddhatibhyām dānapaddhatibhiḥ
Dativedānapaddhatyai dānapaddhataye dānapaddhatibhyām dānapaddhatibhyaḥ
Ablativedānapaddhatyāḥ dānapaddhateḥ dānapaddhatibhyām dānapaddhatibhyaḥ
Genitivedānapaddhatyāḥ dānapaddhateḥ dānapaddhatyoḥ dānapaddhatīnām
Locativedānapaddhatyām dānapaddhatau dānapaddhatyoḥ dānapaddhatiṣu

Compound dānapaddhati -

Adverb -dānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria