Declension table of ?dānapaṭṭaka

Deva

NeuterSingularDualPlural
Nominativedānapaṭṭakam dānapaṭṭake dānapaṭṭakāni
Vocativedānapaṭṭaka dānapaṭṭake dānapaṭṭakāni
Accusativedānapaṭṭakam dānapaṭṭake dānapaṭṭakāni
Instrumentaldānapaṭṭakena dānapaṭṭakābhyām dānapaṭṭakaiḥ
Dativedānapaṭṭakāya dānapaṭṭakābhyām dānapaṭṭakebhyaḥ
Ablativedānapaṭṭakāt dānapaṭṭakābhyām dānapaṭṭakebhyaḥ
Genitivedānapaṭṭakasya dānapaṭṭakayoḥ dānapaṭṭakānām
Locativedānapaṭṭake dānapaṭṭakayoḥ dānapaṭṭakeṣu

Compound dānapaṭṭaka -

Adverb -dānapaṭṭakam -dānapaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria