Declension table of ?dānamayūkha

Deva

MasculineSingularDualPlural
Nominativedānamayūkhaḥ dānamayūkhau dānamayūkhāḥ
Vocativedānamayūkha dānamayūkhau dānamayūkhāḥ
Accusativedānamayūkham dānamayūkhau dānamayūkhān
Instrumentaldānamayūkhena dānamayūkhābhyām dānamayūkhaiḥ dānamayūkhebhiḥ
Dativedānamayūkhāya dānamayūkhābhyām dānamayūkhebhyaḥ
Ablativedānamayūkhāt dānamayūkhābhyām dānamayūkhebhyaḥ
Genitivedānamayūkhasya dānamayūkhayoḥ dānamayūkhānām
Locativedānamayūkhe dānamayūkhayoḥ dānamayūkheṣu

Compound dānamayūkha -

Adverb -dānamayūkham -dānamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria