Declension table of ?dānamanohara

Deva

MasculineSingularDualPlural
Nominativedānamanoharaḥ dānamanoharau dānamanoharāḥ
Vocativedānamanohara dānamanoharau dānamanoharāḥ
Accusativedānamanoharam dānamanoharau dānamanoharān
Instrumentaldānamanohareṇa dānamanoharābhyām dānamanoharaiḥ dānamanoharebhiḥ
Dativedānamanoharāya dānamanoharābhyām dānamanoharebhyaḥ
Ablativedānamanoharāt dānamanoharābhyām dānamanoharebhyaḥ
Genitivedānamanoharasya dānamanoharayoḥ dānamanoharāṇām
Locativedānamanohare dānamanoharayoḥ dānamanohareṣu

Compound dānamanohara -

Adverb -dānamanoharam -dānamanoharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria