Declension table of ?dānakusumāñjali

Deva

MasculineSingularDualPlural
Nominativedānakusumāñjaliḥ dānakusumāñjalī dānakusumāñjalayaḥ
Vocativedānakusumāñjale dānakusumāñjalī dānakusumāñjalayaḥ
Accusativedānakusumāñjalim dānakusumāñjalī dānakusumāñjalīn
Instrumentaldānakusumāñjalinā dānakusumāñjalibhyām dānakusumāñjalibhiḥ
Dativedānakusumāñjalaye dānakusumāñjalibhyām dānakusumāñjalibhyaḥ
Ablativedānakusumāñjaleḥ dānakusumāñjalibhyām dānakusumāñjalibhyaḥ
Genitivedānakusumāñjaleḥ dānakusumāñjalyoḥ dānakusumāñjalīnām
Locativedānakusumāñjalau dānakusumāñjalyoḥ dānakusumāñjaliṣu

Compound dānakusumāñjali -

Adverb -dānakusumāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria